हनुमान कवच

Hanuman Kavach

Table of Contents

HANUMAN KAVACH | हनुमान कवच in Hindi

पन्च्मुखी हनुमान कवच

|| श्री गणेशाय नम: ||

ओम अस्य श्रीपंचमुख हनुम्त्कवचमंत्रस्य ब्रह्मा रूषि:|

|| गायत्री छंद्: ||

पंचमुख विराट हनुमान देवता| र्‍हीं बीजम्|
श्रीं शक्ति:| क्रौ कीलकम्| क्रूं कवचम्| क्रै अस्त्राय फ़ट्| इति दिग्बंध्:|

श्री गरूड उवाच्||  अथ ध्यानं प्रवक्ष्यामि|

श्रुणु सर्वांगसुंदर| यत्कृतं देवदेवेन ध्यानं हनुमत्: प्रियम्||१||

पंचकक्त्रं महाभीमं त्रिपंचनयनैर्युतम्| बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिध्दिदम्||२||

पूर्वतु वानरं वक्त्रं कोटिसूर्यसमप्रभम्| दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्||३||

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्| अत्युग्रतेजोवपुष्पंभीषणम भयनाशनम्||४||

पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम्| सर्वनागप्रशमनं विषभूतादिकृन्तनम्||५||

उत्तरं सौकरं वक्त्रं कृष्णं दिप्तं नभोपमम्| पातालसिंहवेतालज्वररोगादिकृन्तनम्|
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम्| येन वक्त्रेण विप्रेन्द्र तारकाख्यमं महासुरम्||७||

जघानशरणं तस्यात्सर्वशत्रुहरं परम्| ध्यात्वा पंचमुखं रुद्रं हनुमन्तं दयानिधिम्||८||

खड्गं त्रिशुलं खट्वांगं पाशमंकुशपर्वतम्| मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुं||९||

भिन्दिपालं ज्ञानमुद्रा दशभिर्मुनिपुंगवम्| एतान्यायुधजालानि धारयन्तं भजाम्यहम्||१०||

प्रेतासनोपविष्टं तं सर्वाभरण्भुषितम्| दिव्यमाल्याम्बरधरं
दिव्यगन्धानु लेपनम सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम्||११||

पंचास्यमच्युतमनेकविचित्रवर्णवक्त्रं शशांकशिखरं कपिराजवर्यम्|
पीताम्बरादिमुकुटै रूप शोभितांगं पिंगाक्षमाद्यमनिशं मनसा स्मरामि||१२||

मर्कतेशं महोत्राहं सर्वशत्रुहरं परम्| शत्रुं संहर मां रक्ष श्री मन्नपदमुध्दर||१३||

ओम हरिमर्कट मर्केत मंत्रमिदं परिलिख्यति लिख्यति वामतले|
यदि नश्यति नश्यति शत्रुकुलं यदि मुंच्यति मुंच्यति वामलता||१४||

ओम हरिमर्कटाय स्वाहा ओम नमो भगवते पंचवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा|
ओम नमो भगवते पंचवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाया|
ओम नमो भगवते पंचवदनाय पश्चिममुखाय गरूडाननाय सकलविषहराय स्वाहा|
ओम नमो भगवते पंचवदनाय उत्तरमुखाय आदिवराहाय सकलसंपत्कराय स्वाहा|
ओम नमो भगवते पंचवदनाय उर्ध्वमुखाय हयग्रीवाय सकलजनवशकराय स्वाहा|

||ओम श्रीपंचमुखहनुमंताय आंजनेयाय नमो नम: ||

HANUMAN KAVACH IN ENGLISH

Shri Panchamukha Hanuman Kavacham

|| Shree Ganeshay Namah |

Om Asya Shree Panchamukha Hanumat Mantrasya Brahmaa Rushihi

|| Gaayatri Chanda ||

Panchamukha Viraata Hanumaana Devataa Hreem Beejam
Shreem Shaktihi Kraum Keelakam Kroom Kavacham
Kraim Astraaya Phat Iti Digbandhah.

Shree Garuda Uvaacha , Atha Dhyaanam Pravakshyaami |

Shrunu Sarvaanga Sundari | Yat Krutam Devedevana Dhyaanam Hanumatah Priyam || 1 ||

Panchavaktram Mahaabheemam Tripancha Nayanairyutam |

Baahubhih Dashabhih Yuktam Sarvakaamaartha Siddhidam || 2 ||

Poorvam Tu Vaanaram Vaktram Kotisoorya Samaprabham |
Damshtraa Karaala Vadanam Bhrukuti Kutilekshanam || 3 ||

Asyaiva Dakshinam Vaktram Naarasimham Mahaadbhutam |
Atyugra Tejovapusham Bheeshanam Bhayanaashanam || 4 ||

Pashchimam Gaarudam Vaktram Vakratundam Mahaabalam |
Sarvanaaga Prashamanam Vishabhootaadi Kruntanam || 5 ||

Uttaram Soukaram Vaktram Krushnam Deeptam Nabhopamam |
Paataala Simha Vetaala Jvara Rogaadi Kruntanam || 6 ||

Oordhvam Hayaananam Ghoram Daanava Antakaram Param |
Yena Vaktrena Viprendra Taarakaakhyam Mahaasuram || 7 ||

Jaghaana Sharanam Tatsyaat Sarvashatru Haram Param |
Dhyaatvaa Panchamukham Rudram Hanumantam Dayaanidhim || 8 ||

Khadgam Trishoolam Khatvaangam Paasham Ankusha Parvatam |
Mushtim Kaumodakeem Vruksham Dhaarayantam Kamandalum || 9 ||

Bhindipaalam Gyaanamudraam Dashabhih Muni Pungavam |
Etaani Aayudha Jaalaani Dhaarayantam Bhajaamyaham || 10 ||

Pretaasana Upavishtam Tam Sarvaabharana Bhooshitam |
Divya Maalya Ambara Dharam Divya Gandha Anulepanam || 11 ||

Sarva Aashcharya Mayam Devam Hanumat Vishvato Mukham
Panchaasyam Achyutam Aneka Vichitra Varna Vaktram Shashaamka Shikharam Kapiraajavaryam ||

Peetaambaraadi Mukutai Roopa Shobhitaangam
Pingaaksham Aadyam Anisham Manasaa Smaraami || 12 ||

Markatesham Mahotsaaham Sarvashatruharam Param |
Shatru Samhara Maam Raksha Shreeman Aapadam Uddhara || 13 ||

Om Harimarkata Markata Mamtram Idam Parilikhyati Likhyati Vaamatale |
Yadi Nashyati Nashyati Shatrukulam Yadi Mumchati Mumchati Vaamalataa || 14 ||

Oum Harimarkataaya Svaahaa ||

Om Namo Bhagavate Panchavadanaaya Poorva Kapimukhaaya Sakalashatru Samhaarakaaya Svaahaa|
Om Namo Bhagavate Panchavadanaaya Dakshina Mukhaaya Karaala Vadanaaya Narasimhaaya Sakalabhoota Pramathanaaya Svaahaa |
Om Namo Bhagavate Panchavadanaaya Pashchima Mukhaaya Garudaananaaya Sakala Vishaharaaya Svaahaa |
Om Namo Bhagavate Panchavadanaaya Uttara Mukhaaya Aadi Varaahaaya Sakala Sampat Karaaya Svaahaa |
Om Namo Bhagavate Panchavadanaaya Oordhva Mukhaaya Hayagreevaaya Sakalajana Vashankaraaya Svaahaa |

Om Shree Panchavadanaaya Aanjaneyaaya Namaha |

Leave a Reply

This site is protected by wp-copyrightpro.com