श्रीविष्णुसहस्रनामस्तोत्रम्‌

Shri Vishnu Sahasranama Stotram : श्रीविष्णुसहस्रनामस्तोत्रम्‌ in Sanskrit / Hindi शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥१॥ यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम्‌।विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये॥२॥ व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्‌।पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥३॥ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे।नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः॥४॥ अविकाराय शुद्धाय नित्याय परमात्मने।सदैकरूपरूपाय विष्णवे सर्वजिष्णवे॥५॥ यस्य स्मरणमात्रेण जन्मसंसारबन्धनात्।विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे॥६॥ ॐ नमो … Read more श्रीविष्णुसहस्रनामस्तोत्रम्‌

This site is protected by wp-copyrightpro.com