गणेश पञ्चरत्नं

Ganesha Pancharatnam

Table of Contents

Ganesha Pancharatnam : गणेश पञ्चरत्नं in Hindi

मुदाकरात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम्
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥

नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥

समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम्
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥

अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्
प्रपञ्चनाशभीषणं धनंजयादिभूषणम्
कपोलदानवारणं भजे पुराणवारणम् ॥४॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥

महागणेशपञ्चरत्नमादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम्
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥

Ganesha Pancharatnam Lyrics in English

Mudakaraatha Modakam Sada Vimukti Saadhakam
Kalaadharaavatamsakam Vilasiloka Rakshakam
Anaaya Kaika Naayakam Vinasitebha Daityakam
Nataasubhasu Naashakam Namaami Tham Vinaayakam

Natetaraati Bheekaram Navoditaarka Bhaasvaram
Namat Suraari Nirjanam Nataadhi Kaapa Duddharam
Suresvaram Nidheesvaram Gajesvaram Ganeshvaram
Mahesvaram Samaasraye Paraatparam Nirantaram

Samasta Loka Samkaram Nirasta Daitya Kunjaram
Daredarodaram Varam Vare Bhavaktra Maksharam
Krupaakaram Kshamaakaram Mudaakaram Yasaskaram
Manaskaram Namaskrutaam Namaskaromi Bhaasvaram

Akimchanaarti Marjanam Chirantanokti Bhaajanam
Puraari Poorva Nandanam Suraari Garva Charvanam
Prapancha Naasha Bheeshanam Dhananjayaadi Bhushanam
Kapola Daana Vaaranam Bhajaey Puraana Vaaranam

Nitaantikaanta Dantakaanti Mantakaanta Kaatmajam
Achintya Rupa Mantaheena Mantaraaya Krintanam
Hrudantarey Nirantaram Vasantameva Yoginam
Tameka Danta Meva Tam Vichintayaami Santatam

Leave a Reply

This site is protected by wp-copyrightpro.com