खत्री समाज का इतिहास Khatri Samaj History in Hindi

Khatri Samaj History in Hindi | Kuldevi of Khatri Samaj | सूर्यवंशोद्भवाः सन्ति क्षत्रिया खत्रिसंज्ञकाः।  वंशजा रामचन्द्रस्यायोध्याधीशस्य विश्रुताः।।  लाहौरनगरे राज्यं चकार लवसंज्ञकः। कसूरनगरे राज्यं कृतवान् कुश संज्ञकः।।  लवस्य वंशजः सोढीरायः वंशप्रवर्तकः।  सोढीसंज्ञकाः तस्य कुले जाताः प्रतापिनः।। गुरुगोविंदसिंहादि पूजनीयाः मनस्विनः।  कुशस्य वंशजा जाता वेदिनो वेद पारगाः।। गुरुनानकदेवादि ख्याता युग प्रवर्तकाः।  कुलदेवी हिंगलाजाख्या खत्री कुलसुपूजिता।। खत्री (Khatri) संज्ञक … Read more खत्री समाज का इतिहास Khatri Samaj History in Hindi

This site is protected by wp-copyrightpro.com