इस दुर्लभ स्तुति से होंगी महालक्ष्मी प्रसन्न | SHREE MAHALAKSHMI STOTRA | STUTI | AYI MAHALAKSHMI VIPATTI NIVARINI

#Shree#Mahalakshmi#Stuti#Stotra

भगवती महालक्ष्मी को प्रसन्न करने का सबसे सरल उपाय। .. इस दुर्लभ श्री महालक्ष्मी स्तुति को सुनिए और साथ-साथ पाठ करिये। जय माँ महालक्ष्मी …

Shree Mahalakshmi Stotra | महालक्ष्मी स्तोत्र : (सर्वाधिकार सुरक्षित)

अयि महालक्ष्मि विपत्ति निवारिणि दैन्यविदारिणि विश्वनुते,
प्रेमानन्दसुधारसभासिनि भक्तिप्रकाशिनि प्रीतिभरे |
ऋषिमुनिहृदयागारनिवासिनि नीतिविकासिनि तापहरे,
जय जय हे भगवति जगदीश्वरि श्रीः परमेश्वरि शुभफलदे || 1 ||

जय जगदम्ब सुमंगलकारिणि ममताधारिणि बालहिते,
भवभवविभवपराभवकारिणि करुणासारिणि सुखकलिके |
कृपयोत्सारित निजजनविघ्ने भक्तजनाखिलपापहरे,
जय जय हे भगवति जगदीश्वरि श्रीः परमेश्वरि शुभफलदे || 2 ||

जय वरदायिनि सिद्धि विधायिनि मातर्विश्वजनोद्धरिके,
आर्तहितैषिणि ब्रह्मस्वरूपिणि भुवनविभूषिणि ज्ञानघने |
कमले कमले विमले यमले ललिते पदगतलालित्यन्ते,
जय जय हे भगवति जगदीश्वरि श्रीः परमेश्वरि शुभफलदे || 3 ||

करुणाशालिनि साधकपालिनि मौक्तिकमालिनि प्रीतियुते,
शरणागतरक्षिणि भयभक्षिणि वात्सल्यान्वितलोचनके |
दानवदर्पविनाशनकारिणि वन्दनतत्परदासहिते,
जय जय हे भगवति जगदीश्वरि श्रीः परमेश्वरि शुभफलदे || 4 ||

धनसुखवर्षिणि संकटधर्षिणि दुर्जनमर्षिणि भूतिकृते,
खलदलगन्जिनि दुर्मदभञ्जिनि ऋषिमुनिरञ्जिनि भक्तनुते |
पद्मदलायतनयने संस्मितवदने भक्तसुबोधकृते,
जय जय हे भगवति जगदीश्वरि श्रीः परमेश्वरि शुभफलदे || 5 ||

दिव्यशरच्छशिकान्तिहरामलहेममयाभरशोभितके,
मणिगणकुण्डलकरिवरमौक्तिकनासिकभूषणरञ्जितके |
शोभारञ्जितसाधकहृदये विविधालंकृतिकान्तिनिधे,
जय जय हे भगवति जगदीश्वरि श्रीः परमेश्वरि शुभफलदे || 6 ||

अमलं कमलं मृदुलं सुदलं सजलं सदये तव पादतले,
अधनं सधनं कुरुषे सततं कुशलं निखिलं तव करकमले |
तव चरणं शरणं हरणं विपदां भवभीतिविनाशकृते,
जय जय हे भगवति जगदीश्वरि श्रीः परमेश्वरि शुभफलदे || 7 ||

त्वत्पदपद्ममहोश्रितमद्य महेशसुरेशनगेशनुतम्,
श्रीः कल्याणि कृपानिधिरम्ब सुवर्धय भक्तिं पावय माम् |
दीनमनन्यगतिं कृपणं शरणागतमाशु विमोचय हे,
जय जय हे भगवति जगदीश्वरि श्रीः परमेश्वरि शुभफलदे || 8 ||

विपदं मर्दय वर्धय भक्तिं शक्तिं सान्द्रीकुरु वरदे,
आनन्दकन्दममन्दानन्दमहो प्रददात्यरविन्दन्ते |
अभयं सुधियं विजयं निचयं यशसो लभते माँ भक्तस्ते,
जय जय हे भगवति जगदीश्वरि श्रीः परमेश्वरि शुभफलदे || 9 ||

|| इति श्री महालक्ष्मीस्तोत्रम् ||

Leave a Reply

This site is protected by wp-copyrightpro.com