Shri Kashi Vishwanath Suprabhatam Lyrics

Table of Contents

॥ श्रीकाशीविश्वनाथसुप्रभातम् ॥ Shri Kashi Vishwanath Suprabhatam in Sanskrit / Hindi

विश्वेशं माधवं धुण्डिं दण्डपाणिं च भैरवम।
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम॥१॥

उत्तिष्ठ काशि भगवान प्रभुविश्वनाथो
गङ्गोर्मिसङ्गतिशुभैः परिभूषितोऽब्जैः।
श्रीधुण्डिभैरवमुखैः सहितान्नपूर्णा
माता च वाञ्छति मुदा तव सुप्रभातम्॥२॥

ब्रह्मा मुरारिस्त्रिपुरान्तकारिः
भानुः शशी भूमिसुतो बुधश्च।
गुरुश्च शुक्रः शनिराहुकेतवः
कुर्वन्तु सर्वे भुवि सुप्रभातम्॥३॥

वाराणसीस्थितगजाननधुण्डिराज
तापत्रयापहरणे प्रथितप्रभाव।
आनन्दकन्दलकुलप्रसवैकभूमे
नित्यं समस्तजगतः कुरु सुप्रभातम्॥४॥

ब्रह्मद्रवोपमितगाङ्गपयः प्रवाहैः
पुण्यैः सदैव परिचुम्बितपादपद्मे।
मध्येऽखिलामरगणैः परिसेव्यमाने
श्रीकाशिके कुरु सदा भुवि सुप्रभातम्॥५॥

प्रत्नैरसंख्यमठमन्दिरतीर्थकुण्ड
प्रासादघट्टनिवहैः विदुषां वरैश्च।
आवर्जयस्यखिलविश्वमनांसि नित्यं
श्रीकाशिके कुरु सदा भुवि सुप्रभातम्॥६॥

के वा नरा नु सुधियः कुधियोऽधियो वा
वाञ्छन्ति नान्तसमये शरणं भवत्याः।
हे कोटिकोटिजनमुक्तिविधानदक्षे
श्रीकाशिके कुरु सदा भुवि सुप्रभातम्॥७॥

या देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्वयक्षोरगैः
नागैर्भूतलवासिभिर्द्विजवरैस्संसेविता सिद्धये।
या गङ्गोत्तरवाहिनीपरिसरे तीर्थैरसंख्यैर्वृता
सा काशी त्रिपुरारिराजनगरी देयात सदा मङ्गलम॥८॥

तीर्थानां प्रवरा मनोरथकरी संसारपारापरा
नन्दानन्दिगणेश्वरैरुपहिता देवैरशेषैःस्तुता।
या शंभोर्मणिकुण्डलैककणिका विष्णोस्तपोदीर्घिका
सेयं श्रीमणिकर्णिका भगवती देयात सदा मङ्गलम॥९॥

अभिनवबिसवल्ली पादपद्मस्य विल्णोः
मदनमथनमौलेर्मालती पुष्पमाला।
जयति जयपताका काप्यसौ मोक्षलक्ष्म्याः
क्षपितकलिकलङ्का जाह्नवी नः पुनातु॥१०॥

गाङ्गं वारि मनोहारि मुरारिचरणच्युतम।
त्रिपुरारिशिरश्चारि पापहारि पुनातु माम॥११॥

विघ्नावासनिवासकारणमहागण्डस्थलालंबितः
सिन्दूरारुणपुञ्जचन्द्रकिरणप्रच्छादिनागच्छविः।
श्रीविश्वेश्वरवल्लभो गिरिजया सानन्दमानन्दितः
स्मेरास्यस्तव धुण्डिराजमुदितो देयात सदा मङ्गलम॥१२॥

कण्ठे यस्य लसत्करालगरलं गङ्गाजलं मस्तके
वामाङ्गे गिरिराजराजतनया जाया भवानी सती।
नन्दिस्कन्दगणाधिराजसहितः श्रीविश्वनाथप्रभुः
काशीमन्दिरसंस्थितोऽखिलगुरुः देयात सदा मङ्गलम॥१३॥

श्रीविश्वनाथ करुणामृतपूर्णसिन्धो
शीतांशुखण्डसमलङ्कृतभव्यचूड।
उत्तिष्ठ विश्वजनमङ्गलसाधनाय
नित्यं सर्वजगतः कुरु सुप्रभातम्॥१४॥

श्रीविश्वनाथ वृषभध्वज विश्ववन्द्य
सृष्टिस्थितिप्रलयकारक देवदेव।
वाचामगोचर महर्षिनुताङ्घ्रिपद्म
वाराणसीपुरपते कुरु सुप्रभातम्॥१५॥

श्रीविश्वनाथ भवभञ्जन दिव्यभाव
गङ्गाधर प्रमथवन्दित सुन्दराङ्ग।
नागेन्द्रहार नतभक्तभयापहार
वाराणसीपुरपते कुरु सुप्रभातम्॥१६॥

श्रीविश्वनाथ तव पादयुगं नमामि
नित्यं तवैव शिव नाम हृदा स्मरामि।
वाचं तवैव यशसाऽनघ भूषयामि
वाराणसीपुरपते कुरु सुप्रभातम्॥१७॥

काशीनिवासमुनिसेवितपादपद्म
गङ्गाजलौघपरिषिक्तजटाकलाप।
अस्याखिलस्य जगतः सचराचरस्य
वाराणसीपुरपते कुरु सुप्रभातम्॥१८॥

गङ्गाधराद्रितनया-प्रिय शान्तमूर्ते
वेदान्तवेद्य सकलेश्वर विश्वमूर्ते।
कूटस्थ नित्य निखिलागमगीत-कीर्ते
वाराणसीपुरपते कुरु सुप्रभातम्॥१९॥

विश्वं समस्तमिदमद्य घनान्धकारे
मोहात्मके निपतितं जडतामुपेतम।
भासा विभास्य परया तदमोघ-शक्ते
वाराणसीपुरपते कुरु सुप्रभातम्॥२०॥

सूनुः समस्तजनविघ्नविनासदक्षो
भार्याऽन्नदाननिरताविरतं जनेभ्यः।
ख्यातः स्वयं च शिवकृत सकलार्थिभाजां
वाराणसीपुरपते कुरु सुप्रभातम्॥२१॥

ये नो नमन्ति न जपन्ति न चामनन्ति
नो वा लपन्ति विलपन्ति निवेदयन्ति।
तेषामबोधशिशुतुल्यधियां नराणां
वाराणसीपुरपते कुरु सुप्रभातम्॥२२॥

श्रीकण्ठ कण्ठधृतपन्नग नीलकण्ठ
सोत्कण्ठभक्तनिवहोपहितोपकण्ठ।
भस्माङ्गरागपरिशोभितसर्वदेह
वाराणसीपुरपते कुरु सुप्रभातम्॥२३॥

श्रीपार्वतीहृदयवल्लभ पञ्चवक्त्र
श्रीनीलकण्ठ नृकपालकलापमाल।
श्रीविश्वनाथ मृदुपङ्कजमञ्जुपाद
वाराणसीपुरपते कुरु सुप्रभातम्॥२४॥

दुग्धप्रवाहकमनीयतरङ्गभङ्गे
पुण्यप्रवाहपरिपावितभक्तसङ्गे।
नित्यं तपस्विजनसेवितपादपद्मे
गङ्गे शरण्यशिवदे कुरु सुप्रभातम्॥२५॥

सानन्दमानन्दवने वसन्तं आनन्दकन्दं हतपापवृन्दम।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये॥२६॥

॥इति काशीविश्वनाथसुप्रभातम्॥

Shri Kashi Vishwanath Suprabhatam Lyrics in English

vishveshaM mAdhavaM dhuNDiM daNDapANiM cha bhairavam |
vande kAshIM guhAM ga~NgAM bhavAnIM maNikarNikAm || 1||

uttiShTha kAshi bhagavAn prabhuvishvanAtho
     ga~Ngormi-saMgati-shubhaiH paribhUShito.abjaiH |
shrIdhuNDi-bhairava-mukhaiH sahitA.a.annapUrNA
     mAtA cha vA~nChati mudA tava suprabhAtam || 2||

brahmA murAristripurAntakAriH
     bhAnuH shashI bhUmisuto budhashcha |
gurushcha shukraH shani-rAhu-ketavaH
     kurvantu sarve bhuvi suprabhAtam || 3||

vArANasI-sthita-gajAnana-dhuNDirAja
     tApatrayApaharaNe prathita-prabhAva |
Ananda-kandalakula-prasavaikabhUme
     nityaM samasta-jagataH kuru suprabhAtam || 4||

brahmadravopamita-gA~Nga-payaH-pravAhaiH
     puNyaiH sadaiva parichuMbita-pAdapadme |
madhye-.akhilAmaragaNaiH parisevyamAne
     shrIkAshike kuru sadA bhuvi suprabhAtam || 5||

pratnairasaMkhya-maTha-mandira-tIrtha-kuNDa-
     prAsAda-ghaTTa-nivahaiH viduShAM varaishcha
Avarjayasyakhila-vishva-manAMsi nityaM
     shrIkAshike kuru sadA bhuvi suprabhAtam || 6|||

ke vA narA nu sudhiyaH kudhiyo.adhiyo vA
     vA~nChanti nAntasamaye sharaNaM bhavatyAH |
he koTi-koTi-jana-mukti-vidhAna-dakShe
shrIkAshike kuru sadA bhuvi suprabhAtam || 7||

yA devairasurairmunIndratanayairgandharva-yakShoragaiH
     nAgairbhUtalavAsibhirdvijavaraissaMsevitA siddhaye |
yA ga~NgottaravAhinI-parisare tIrthairasaMkhyairvRRitA
     sA kAshI tripurArirAja-nagarI deyAt sadA ma~Ngalam || 8||

tIrthAnAM pravarA manorathakarI saMsAra-pArAparA
     nandA-nandi-gaNeshvarairupahitA devairasheShaiH-stutA |
yA shaMbhormaNi-kuNDalaika-kaNikA viShNostapo-dIrghikA
     seyaM shrImaNikarNikA bhagavatI deyAt sadA ma~Ngalam || 9||

abhinava-bisa-vallI pAda-padmasya viShNoH
     madana-mathana-maulermAlatI puShpamAlA |
jayati jaya-patAkA kApyasau mokShalakShmyAH
     kShapita-kali-kala~NkA jAhnavI naH punAtu || 10||

gA~NgaM vAri manohAri murAri-charaNachyutam |
tripurAri-shirashchAri pApahAri punAtu mAm || 11||

vighnAvAsa-nivAsakAraNa-mahAgaNDasthalAlaMbitaH
sindUrAruNa-pu~nja-chandrakiraNa-prachChAdi-nAgachChaviH |
shrIvighneshvara-vallabho girijayA sAnandamAnanditaH (pAThabheda vishveshvara)
smerAsyastava dhuNDirAja-mudito deyAt sadA ma~Ngalam || 12||

kaNThe yasya lasatkarAla-garalaM ga~NgAjalaM mastake
vAmA~Nge girirAjarAja-tanayA jAyA bhavAnI satI |
nandi-skanda-gaNAdhirAja-sahitaH shrIvishvanAthaprabhuH
kAshI-mandira-saMsthito.akhilaguruH deyAt sadA ma~Ngalam || 13||

shrIvishvanAtha karuNAmRRita-pUrNa-sindho
     shItAMshu-khaNDa-samalaMkRRita-bhavyachUDa |
uttiShTha vishvajana-ma~Ngala-sAdhanAya
     nityaM sarvajagataH kuru suprabhAtam || 14||

shrIvishvanAtha vRRiShabha-dhvaja vishvavandya
     sRRiShTi-sthiti-pralaya-kAraka devadeva |
vAchAmagochara maharShi-nutA~Nghri-padma
     vArANasIpurapate kuru suprabhAtam || 15||

shrIvishvanAtha bhavabha~njana divyabhAva
     ga~NgAdhara pramatha-vandita sundarA~Nga |
nAgendra-hAra nata-bhakta-bhayApahAra
     vArANasIpurapate kuru suprabhAtam || 16||

shrIvishvanAtha tava pAdayugaM namAmi
     nityaM tavaiva shiva nAma hRRidA smarAmi |
vAchaM tavaiva yashasA.anagha bhUShayAmi
     vArANasIpurapate kuru suprabhAtam || 17||

kAshI-nivAsa-muni-sevita-pAda-padma
     ga~NgA-jalaugha-pariShikta-jaTAkalApa |
asyAkhilasya jagataH sacharAcharasya
     vArANasIpurapate kuru suprabhAtam || 18||

ga~NgAdharAdritanayA-priya shAntamUrte
     vedAnta-vedya sakaleshvara vishvamUrte |
kUTastha nitya nikhilAgama-gIta-kIrte
vArANasIpurapate kuru suprabhAtam || 19||

vishvaM samastamidamadya ghanAndhakAre
     mohAtmake nipatitaM jaDatAmupetam |
bhAsA vibhAsya parayA tadamogha-shakte
     vArANasIpurapate kuru suprabhAtam || 20||

sUnuH samasta-jana-vighna-vinAsa-dakSho
     bhAryA.annadAna-niratA-.avirataM janebhyaH |
khyAtaH svayaM cha shivakRRit sakalArthi-bhAjAM
     vArANasIpurapate kuru suprabhAtam || 21||

ye no namanti na japanti na chAmananti
     no vA lapanti vilapanti nivedayanti |
teShAmabodha-shishu-tulya-dhiyAM narANAM
     vArANasIpurapate kuru suprabhAtam || 22||

shrIkaNTha kaNTha-dhRRita-pannaga nIlakaNTha
     sotkaNTha-bhakta-nivahopahitopa-kaNTha |
bhasmA~NgarAga-parishobhita-sarvadeha
     vArANasIpurapate kuru suprabhAtam || 23||

shrIpArvatI-hRRidaya-vallabha pa~ncha-vaktra
     shrInIla-kaNTha nRRi-kapAla-kalApa-mAla |
shrIvishvanAtha mRRidu-pa~Nkaja-ma~nju-pAda
     vArANasIpurapate kuru suprabhAtam || 24||

dugdha-pravAha-kamanIya-tara~Nga-bha~Nge
     puNya-pravAha-paripAvita-bhakta-sa~Nge |
nityaM tapasvi-jana-sevita-pAda-padme
     ga~Nge sharaNya-shivade kuru suprabhAtam || 25||

sAnandamAnanda-vane vasantaM Ananda-kandaM hata-pApa-vRRindam |
vArANasI-nAthamanAtha-nAthaM shrIvishvanAthaM sharaNaM prapadye || 26||

Leave a Reply

This site is protected by wp-copyrightpro.com